Book 8 >> HYMN 97 - Indra



या इन्द्र भुज आभरः सवर्वानसुरेभ्यः |
सतोतारमिन मघवन्नस्य वर्धय ये च तवे वर्क्तबर्हिषः
English:- . As highest of the Maghavans, preeminent among the Bulls,
Best breaker-down of forts, kine-winner, Lord of wealth, we seek thee, Indra Maghavan.

यमिन्द्र दधिषे तवमश्वं गां भागमव्ययम |
यजमाने सुन्वति दक्षिणावति तस्मिन तं धेहि मा पणौ
English:- Thou who subduedst Āyu, Kutsa, Atithigva, waxing daily in thy might,
As such, rousing thy power, we invocate thee now, thee Śatakratu, Lord of Bays.

य इन्द्र सस्त्यव्रतो.अनुष्वापमदेवयुः |
सवैः ष एवैर्मुमुरत पोष्यं रयिं सनुतर्धेहि तं ततः
English:- The pressing-stones shall pour for us the essence of the meath of all,
Drops that have been pressed out afar among the folk, and those that have been pressed near us.

यच्छक्रासि परावति यदर्वावति वर्त्रहन |
अतस्त्वा गीर्भिर्द्युगदिन्द्र केशिभिः सुतावाना विवासति
English:- Repel all enmities and keep thern far away: let all win treasure for their own.
Even among Sistas are the stalks that make thee glad, where thou with Soma satest thee.

यद वासि रोचने दिवः समुद्रस्याधि विष्टपि |
यत पार्थिवे सदने वर्त्रहन्तम यदन्तरिक्ष आ गहि
English:- Come, Indra, very near to us with aids of firmly-based resolve;
Come, most auspicious, with thy most auspicious help, good Kinsman, with good kinsmen, come!

स नः सोमेषु सोमपाः सुतेषु शवसस पते |
मादयस्व रादसा सून्र्तावतेन्द्र राया परीणसा
English:- Bless thou with progeny the chief of men, the lord of heroes, victor in the fray.
Aid with thy powers the men who sing thee lauds and keep their spirits ever pure and bright.

मा न इन्द्र परा वर्णग भवा नः सधमाद्यः |
तवं न ऊती तवमिन न आप्यं मा न इन्द्र परा वर्णक
English:- May we be such in battle as are surest to obtain thy grace:
With holy offerings and invocations of the Gods, we mean, that we may win the spoil.

अस्मे इन्द्र सचा सुते नि षदा पीतये मधु |
कर्धी जरित्रेमघवन्नवो महदस्मे इन्द्र सचा सुते
English:- Thine, Lord of Bays, am I. Prayer longeth for the spoil. Still with thy help I seek the fight.
So, at the raiders' head, I, craving steeds and kine, unite myself with thee alone.

न तवा देवास आशत न मर्त्यासो अद्रिवः |
विश्वा जातानिशवसाभिभूरसि न तवा देवास आशत

विश्वाः पर्तना अभिभूतरं नरं सजूस्ततक्षुरिन्द्रंजजनुश्च राजसे |
करत्वा वरुष्ठं वर आमुरिमुतोग्रमोजिष्ठं तवसं तरस्विनम

समीं रेभासो अस्वरन्निन्द्रं सोमस्य पीतये |
सवर्पतिंयदीं वर्धे धर्तव्रतो हयोजसा समूतिभिः

नेमिं नमन्ति चक्षसा मेषं विप्रा अभिस्वरा |
सुदीतयो वो अद्रुहो.अपि कर्णे तरस्विनः सं रक्वभिः

तमिन्द्रं जोहवीमि मघवानमुग्रं सत्रा दधानमप्रतिष्कुतं शवांसि |
मंहिष्ठो गीर्भिरा च यज्ञियो ववर्तद राये नो विश्वा सुपथा कर्णोतु वज्री

तवं पुर इन्द्र चिकिदेना वयोजसा शविष्ठ शक्र नाशयध्यै |
तवद विश्वानि भुवनानि वज्रिन दयावा रेजेते पर्थिवी च भीषा

तन म रतमिन्द्र शूर चित्र पात्वपो न वज्रिन दुरिताति पर्षि भूरि |
कदा न इन्द्र राय आ दशस्येर्विश्वप्स्न्यस्य सप्र्हयाय्यस्य राजन