Book 8 >> HYMN 96 - Indra



अस्मा उषास आतिरन्त याममिन्द्राय नक्तमूर्म्याः सुवाचः |
अस्मा आपो मातरः सप्त तस्थुर्न्र्भ्यस्तराय सिन्धवः सुपाराः
English:- . As, Śakra, thou with Manu called Vivasvān drankest Soma juice,
As, Indra, thou didst love the hymn by Trita's side, so dost thou joy with Āyu now.

अतिविद्धा विथुरेणा चिदस्त्रा तरिः सप्त सानु संहिता गिरीणाम |
न तद देवो न मर्त्यस्तुतुर्याद यानि परव्र्द्धो वर्षभश्चकार
English:- As thou with Mātariśvan, Medhya, Prsadhra, hast cheered thee Indra, with pressed juice,
Drunk Soma with Rjunas, Syūmaraśmi, by Dasonya's Dasasipra's side.

इन्द्रस्य वज्र आयसो निमिश्ल इन्द्रस्य बाह्वोर्भूयिष्ठमोजः |
शीर्षन्निन्द्रस्य करतवो निरेक आसन्नेषन्त शरुत्या उपाके
English:- 'Tis he who made the lauds his own and boldly drank the Soma juice,
He to whom Viṣṇu came striding his three wide steps, as Mitra's statutes ordered it.

मन्ये तवा यज्ञियं यज्ञियानां मन्ये तवा चयवनमच्युतानाम |
मन्ये तवा सत्वनामिन्द्र केतुं मन्ये तवा वर्षभं चर्षणीनाम
English:- In whose laud thou didst joy, Indra, at the great deed, O Śatakratu, Mighty One!
Seeking renown we call thee as the milkers call the cow who yields abundant milk.

आ यद वज्रं बाह्वोरिन्द्र धत्से मदच्युतमहये हन्तवाु |
पर पर्वता अनवन्त पर गावः पर बरह्माणो अभिनक्षन्त इन्द्रम
English:- He is our Sire who gives to us, Great, Mighty, ruling as he wills.
Unsought, may he the Strong, Rich, Lord of ample wealth, give us of horses and of kine.

तमु षटवाम य इमा जजान विश्वा जातान्यवराण्यस्मात |
इन्द्रेण मित्रं दिधिषेम गीर्भिरुपो नमोभिर्व्र्षभं विशेम
English:- He to whom thou, Good Lord, givest that he may give increases wealth that nourishes.
Eager for wealth we call on Indra, Lord of wealth, on Śatakratu with our lauds.

वर्त्रस्य तवा शवसथादीषमाणा विश्वे देवा अजहुर्ये सखायः |
मरुद्भिरिन्द्र सख्यं ते अस्त्वथेमा विश्वाः पर्तना जयासि
English:- Never art thou neglectful: thou guardest both races with thy care.
The call on Indra, fourth Āditya! is thine own. Amṛta is stablished in the heavens.

तरिः षष्टिस्त्वा मरुतो वाव्र्धाना उस्रा इव राशयो यज्ञियासः |
उप तवेमः कर्धि नो भागधेयं शुष्मं त एना हविषा विधेम
English:- The offercr whom thou, Indra, Lover of the Song, liberal Maghavan, favourest,-
As at the call of Kaṇva so, O gracious Lord, hear, thou our songs and eulogy.

तिग्ममायुधं मरुतामनीकं कस्त इन्द्र परति वज्रं दधर्ष |
अनायुधासो असुरा अदेवाश्चक्रेण तानप वप रजीषिन
English:- Sung is the song of ancient time: to Indra have ye said the prayer.
They have sung many a Brhati of sacrifice, poured forth the worshipper's many thoughts.

मह उग्राय तवसे सुव्र्क्तिं परेरय शिवतमाय पश्वः |
गिर्वाहसे गिर इन्द्राय पूर्वीर्धेहि तन्वे कुविदङग वेदत
English:- Indra hath tossed together mighty stores of wealth, and both the worlds, yea, and the Sun.
Pure, brightly-shining, mingled with the milk, the draughts of Soma have made Indra glad.

उक्थवाहसे विभ्वे मनीषां दरुणा न पारमीरया नदीनाम |
नि सप्र्श धिया तन्वि शरुतस्य जुष्टतरस्य कुविदङग वेदत

तद विविड्ढि यत त इन्द्रो जुजोषत सतुहि सुष्टुतिं नमसाविवास |
उप भूष जरितर्मा रुवण्यः शरावया वाचं कुविदङग वेदत

अव दरप्सो अंशुमतीमतिष्ठदियानः कर्ष्णो दशभिः सहस्रैः |
आवत तमिन्द्रः शच्या धमन्तमप सनेहितीर्न्र्मणा अधत्त

दरप्समपश्यं विषुणे चरन्तमुपह्वरे नद्यो अंशुमत्याः |
नभो न कर्ष्णमवतस्थिवांसमिष्यामि वो वर्षणो युध्यताजौ

अध दरप्सो अंशुमत्या उपस्थे.अधारयत तन्वं तित्विषाणः |
विशो अदेवीरभ्याचरन्तीर्ब्र्हस्पतिना युजेन्द्रः ससाहे

तवं ह तयत सप्तभ्यो जायमानो.अशत्रुभ्यो अभवः शत्रुरिन्द्र |
गूळ्हे दयावाप्र्थिवी अन्वविन्दो विभुमद्भ्यो भुवनेभ्यो रणं धाः

तवं ह तयदप्रतिमानमोजो वज्रेण वज्रिन धर्षितो जघन्थ |
तवं शुष्णस्यावातिरो वधत्रैस्त्वं गा इन्द्र शच्येदविन्दः

तवं ह तयद वर्षभ चर्षणीनां घनो वर्त्रानां तविषोबभूथ |
तवं सिन्धून्रस्र्जस्तस्तभानान तवमपो अजयोदासपत्नीः

स सुक्रतू रणिता यः सुतेष्वनुत्तमन्युर्यो अहेव रेवान |
य एक इन नर्यपांसि कर्ता स वर्त्रहा परतीदन्यमाहुः

स वर्त्रहेन्द्रश्चर्षणीध्र्त तं सुष्टुत्या हव्यं हुवेम |
स पराविता मघवा नो.अधिवक्ता स वाजस्य शरवस्यस्यदाता

स वर्त्रहेन्द्र रभुक्षाः सद्यो जज्ञानो हव्यो बभूव |
कर्ण्वन्नपांसि नर्या पुरूणि सोमो न पीतो हव्यः सखिभ्यः