Book 8 >> HYMN 92 - Agni



पान्तमा वो अन्धस इन्द्रमभि पर गायत |
विश्वासाहंशतक्रतुं मंहिष्ठं चर्षणीनाम
English:- . THAT noblest Furtherer hath appeared, to whom men bring their holy works.
Our songs of praise have risen aloft to Agni who was barn to give the Ārya strength.

पुरुहूतं पुरुष्टुतं गाथान्यं सनश्रुतम |
इन्द्र इति बरवीतन
English:- Agni of Divodāsa turned, as 'twere in majesty, to the Gods.
Onward he sped along the mother earth, and took his station in the height of heaven.

इन्द्र इन नो महानां दाता वाजानां नर्तुः |
महानभिज्ञ्वा यमत
English:- Him before whom the people shrink when he performs his glorious deeds,
Him who wins thousands at the worship of the Gods, himself, that Agni, serve with son s.

अपादु शिप्र्यन्धसः सुदक्षस्य परहोषिणः |
इन्दोरिन्द्रोयवाशिरः
English:- The mortal man whom thou wouldst lead to opulence, O Vasu, he who brings thee gifts.
He, Agni, wins himself a hero singing lauds, yea, one who feeds a thousand men.

तं वभि परार्चतेन्द्रं सोमस्य पीतये |
तदिद धयस्यवर्धनम
English:- He with the steed wins spoil even in the fenced fort, and gains imperishable fame.
In thee, O Lord of wealth, continually we lay all precious offerings to the Gods.

अस्य पीत्वा मदानां देवो देवस्यौजसा |
विश्वाभि भुवना भुवत
English:- To him who dealeth out all wealth, who is the cheerful Priest of men,
To him, like the first vessels filled with savoury juice, to Agni go the songs of praise.

तयमु वः सत्रासाहं विश्वासु गीर्ष्वायतम |
आ चयावयस्यूतये
English:- Votaries, richly-gifted, deck him with their songs, even as the steed who draws the car.
On both, Strong Lord of men! on child and grandson pour the bounties which our nobles give.

युध्मं सन्तमनर्वाणं सोमपामनपच्युतम |
नरमवार्यक्रतुम
English:- Sing forth to him, the Holy, most munificent, sublime with his refulgent glow,
To Agni, ye Upastutas.

शिक्षा ण इन्द्र राय आ पुरु विद्वान रचीषम |
अवा नः पार्ये धने
English:- Worshipped with gifts, enkindled, splendid, Maghavan shall win himself heroic fame.
And will not his most newly shown benevolence come to us with abundant strength?

अतश्चिदिन्द्र ण उपा याहि शतवाजया |
इषा सहस्रवाजया
English:- Priest, presser of the juice! praise now the dearest Guest of all our friends,
Agni, the driver of the cars.

अयाम धीवतो धियो.अर्वद्भिः शक्र गोदरे |
जयेम पर्त्सु वज्रिवः
English:- Who, finder-out of treasures open and concealed, bringeth them hither, Holy One;
Whose waves, as in a cataract, are hard to pass, when he, through song, would win him strength.

वयमु तवा शतक्रतो गावो न यवसेष्वा |
उक्थेषु रणयामसि
English:- Let not the noble Guest, Agni, be wroth with us: by many a man his praise is sung,
Good Herald, skilled in sacrifice.

विश्वा हि मर्त्यत्वनानुकामा शतक्रतो |
अगन्म वज्रिन्नाशसः
English:- O Vasu, Agni, let not them be harmed who come in any way with lauds to thee.
Even the lowly, skilled in rites, with offered gifts, seeketh thee for the envoy's task.

तवे सु पुत्र शवसो.अव्र्त्रन कामकातयः |
न तवामिन्द्रातिरिच्यते
English:- Friend of the Maruts, Agni, come with Rudras to the Soma-draught,
To Sobhar's fair song of praise, and be thou joyful in the light.
VALAKHILYA

स नो वर्षन सनिष्ठया सं घोरया दरवित्न्वा |
धियाविड्ढि पुरन्ध्या

यस्ते नूनं शतक्रतविन्द्र दयुम्नितमो मदः |
तेन नूनं मदे मदेः

यस्ते चित्रश्रवस्तमो य इन्द्र वर्त्रहन्तमः |
य ओजोदातमोमदः

विद्मा हि यस्ते अद्रिवस्त्वादत्तः सत्य सोमपाः |
विश्वासुदस्म कर्ष्टिषु

इन्द्राय मद्वने सुतं परि षटोभन्तु नो गिरः |
अर्कमर्चन्तु कारवः

यस्मिन विश्वा अधि शरियो रणन्ति सप्त संसदः |
इन्द्रंसुते हवामहे

तरिकद्रुकेषु चेतनं देवासो यज्ञमत्नत |
तमिद वर्धन्तुनो गिरः

आ तवा विशन्त्विन्दवः समुद्रमिव सिन्धवः |
न तवामिन्द्राति रिच्यते

विव्यक्थ महिना वर्षन भक्षं सोमस्य जाग्र्वे |
य इन्द्र जठरेषु ते

अरं त इन्द्र कुक्षये सोमो भवतु वर्त्रहन |
अरं धामभ्यैन्दवः

अरमश्वाय गायति शरुतकक्षो अरं गवे |
अरमिन्द्रस्य धाम्ने

अरं हि षम सुतेषु णः सोमेष्विन्द्र भूषसि |
अरं तेशक्र दावने

पराकात्ताच्चिदद्रिवस्त्वां नक्षन्त नो गिरः |
अरं गमाम ते वयम

एवा हयसि वीरयुरेवा शूर उत सथिरः |
एवा ते राध्यं मनः

एवा रातिस्तुवीमघ विश्वेभिर्धायि धात्र्भिः |
अधा चिदिन्द्र मे सचा

मो षु बरह्मेव तन्द्रयुर्भुवो वाजानां पते |
मत्स्वा सुतस्य गोमतः

मा न इन्द्र अभ्यादिशः सूरो अक्तुष्वा यमन |
तवा युजा वनेम तत

तवयेदिन्द्र युजा वयं परति बरुवीमहि सप्र्धः |
तवमस्माकं तव समसि

तवामिद धि तवायवो.अनुनोनुवतश्चरान |
सखाय इन्द्र कारवः