Book 8 >> HYMN 57 - Indra



युवं देवा करतुना पूर्व्येण युक्ता रथेन तविषं यजत्रा |
आगछतं नासत्या शचीभिरिदं तर्तीयं सवनं पिबाथः
English:- . EVEN as a car to give us aid, we draw thee hither for our bliss,
Strong in thy deeds, checking assault, Lord, Mightiest Indra, of the brave!

युवां देवास्त्रय एकादशासः सत्याः सत्यस्य दद्र्शे पुरस्तात |
अस्माकं यज्ञं सवनं जुषाणा पातं सोममश्विना दीद्यग्नी
English:- Great in thy power and wisdom, Strong, with thought that comprehendeth all
Thou hast filled full with majesty.

पनाय्यं तदश्विना कर्तं वां वर्षभो दिवो रजसः पर्थिव्याः |
सहस्रं शंसा उत ये गविष्टौ सर्वानित तानुप याता पिबध्यै
English:- Thou very Mighty One, whose hands by virtue of thy greatness grasp,
The golden bolt that breaks its way.

अयं वां भागो निहितो यजत्रेमा गिरो नासत्योप यातम |
पिबतं सोमं मधुमन्तमस्मे पर दाश्वांसमवतं शचीभिः
English:- Your Lord of might that ne'er hath bent, that ruleth over all mankind,
I call, that he, as he is wont, may aid the chariots and the men.