Book 8 >> HYMN 102 - Visvedevas



तवमग्ने बर्हद वयो दधासि देव दाशुषे |
कविर्ग्र्हपतिर्युवा
English:- . HE whom the priests in sundry ways arranging the sacrifice, of one accord, bring hither,
Who was appointed as a learned Brahman, -what is the sacrificer's knowledge of him?

स न ईळानया सह देवानग्ने दुवस्युवा |
चिकिद विभानवा वह
English:- Kindled in many a spot, still One is Agni; Silrya is One though high o'er all he shineth.
Illumining this All, still One is usas. That which is One hath into All developed.

तवया ह सविद युजा वयं चोदिष्ठेन यविष्ठ्य |
अभि षमोवाजसातये
English:- The chariot bright and radiant, treasure-laden, three-wheeled, with easy seat, and lightly rolling,
Which She of Wondrous Wealth was born to harness,-this car of yours I call. Drink what remaineth.

और्वभ्र्गुवच्छुचिमप्नवानवदा हुवे |
अग्निं समुद्रवाससम

हुवे वातस्वनं कविं पर्जन्यक्रन्द्यं सहः |
अग्निं समुद्रवाससम

आ सवं सवितुर्यथा भगस्येव भुजिं हुवे |
अग्निं समुद्रवाससम

अग्निं वो वर्धन्तमध्वराणां पुरूतमम |
अछा नप्त्रे सहस्वते

अयं यथा न आभुवत तवष्टा रूपेव तक्ष्या |
अस्य करत्वा यशस्वतः

अयं विश्वा अभि शरियो.अग्निर्देवेषु पत्यते |
आ वाजैरुप नो गमत

विश्वेषामिह सतुहि होतॄणां यशस्तमम |
अग्निं यज्ञेषुपूर्व्यम

शीरं पावकशोचिषं जयेष्ठो यो दमेष्वा |
दीदाय दीर्घश्रुत्तमः

तमर्वन्तं न सानसिं गर्णीहि विप्र शुष्मिणम |
मित्रंन यातयज्जनम

उप तवा जामयो गिरो देदिशतीर्हविष्क्र्तः |
वायोरनीकेस्थिरन

यस्य तरिधात्वव्र्तं बर्हिस्तस्थावसन्दिनम |
पदं देवस्य मीळ्हुषो.अनाध्र्ष्टाभिरूतिभिः |
भद्रासूर्य इवोपद्र्क

अग्ने घर्तस्य धीतिभिस्तेपानो देव शोचिषा |
आ देवान वक्षि यक्षि च

तं तवाजनन्त मातरः कविं देवासो अङगिरः |
हव्यवाहममर्त्यम

परचेतसं तवा कवे.अग्ने दूतं वरेण्यम |
हव्यवाहं नि षेदिरे

नहि मे अस्त्यघ्न्या न सवधितिर्वनन्वति |
अथैताद्र्ग भरामि ते

यदग्ने कानि कानि चिदा ते दारूणि दध्मसि |
ता जुषस्व यविष्ठ्य

यदत्त्युपजिह्विका यद वम्रो अतिसर्पति |
सर्वं तदस्तु ते घर्तम

अग्निमिन्धानो मनसा धियं सचेत मर्त्यः |
अग्निमीधे विवस्वभिः