Book 8 >> HYMN 100 - Praskanvas Go



अयं त एमि तन्वा पुरस्ताद विश्वे देवा अभि मा यन्ति पश्चात |
यदा मह्यं दीधरो भागमिन्द्रादिन मया कर्णवो वीर्याणि
English:- . THY bounty, Dasyave-vrka, exhaustless hath displayed itself:
Its fulness is as broad as heaven.

दधामि ते मधुनो भक्षमग्रे हितस्ते भागः सुतो अस्तु सोमः |
असश्च तवं दक्षिणतः सखा मे.अधा वर्त्राणिजङघनाव भूरि
English:- Ten thousand Dasyave-vrka, the son of Putakrata, hath
From his own wealth bestowed on me.

पर सु सतोमं भरत वाजयन्त इन्द्राय सत्यं यदि सत्यमस्ति |
नेन्द्रो अस्तीति नेम उ तव आह क ईं ददर्श कमभिष्टवाम
English:- A hundred asses hath he given, a hundred head of fleecy sheep,
A hundred slaves, and wreaths besides.

अयमस्मि जरितः पश्य मेह विश्वा जातान्यभ्यस्मि मह्ना |
रतस्य मा परदिशो वर्धयन्त्यादर्दिरो भुवना दर्दरीमि
English:- There also was a mare led forth, picked out for Putakrata's sake,
Not of the horses of the herd.

आ यन मा वेना अरुहन्न्र्तस्यनेकमासीनं हर्यतस्य पर्ष्ठे |
मनश्चिन मे हर्द आ परत्यवोचदचिक्रदञ्छिशुमन्तः सखायः
English:- Observant Agni hath appeared, oblation-bearer with his car.
Agni with his resplendent flame hath shone on high as shines the Sun, hath shone like Sūrya in theheavens.

विश्वेत ता ते सवनेषु परवाच्या या चकर्थ मघवन्निन्द्र सुन्वते |
पारावतं यत पुरुसम्भ्र्तं वस्वपाव्र्णोः शरभाय रषिबन्धवे

पर नूनं धावता पर्थं नेह यो वो अवावरीत |
नि षीं वर्त्रस्य मर्मणि वज्रमिन्द्रो अपीपतत

मनोजवा अयमान आयसीमतरत पुरम |
दिवं सुपर्णो गत्वाय सोमं वज्रिण आभरत

समुद्रे अन्तः शयत उद्ना वज्रो अभीव्र्तः |
भरन्त्यस्मैसंयतः पुरःप्रस्रवणा बलिम

यद वाग वदन्त्यविचेतनानि राष्ट्री देवानां निषसादमन्द्रा |
चतस्र ऊर्जं दुदुहे पयांसि कव सविदस्याः परमं जगाम

देवीं वाचमजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति |
सा नो मन्द्रेषमूर्जं दुहाना धेनुर्वागस्मानुप सुष्टुतैतु

सखे विष्णो वितरं वि करमस्व दयौर्देहि लोकं वज्राय विष्कभे |
हनाव वर्त्रं रिणचाव सिन्धूनिन्द्रस्य यन्तु परसवे विस्र्ष्टाः