युद्ध-काण्ड > श्री राम के साथ वानर सेना का प्रस्थान, समुन्द्र कीनारे पड़ाव



After hearing the report of Hanuma, Rama fixes an auspicious hour for the departure of his forces to Lanka and perceives good omens. The Army reaches the shores of the sea.
श्रुत्वा हनूमतो वाक्यम् यथावद् अनुपूर्वशः |
ततो अब्रवीन् महातेजा रामः सत्य पराक्रमः || ६-४-१
Rama, a very bright man and a true warrior, having duly heard the words of Hanuman from the beginning, thereafter spoke as follows:
याम् निवेदयसे लंकाम् पुरीम् भीमस्य रक्षसः |
क्षिप्रम् एनाम् वधिष्यामि सत्यम् एतद् ब्रवीमि ते || ६-४-२
"I shall destroy quickly Lanka, the city of that terrible ogre (Ravana), of which you just informed I am really telling this."
अस्मिन् मुहूर्ते सुग्रीव प्रयाणम् अभिरोचये |
युक्तो मुहूर्तो विजयः प्राप्तो मध्यम् दिवा करः || ६-४-३
"Be pleased to approve our march at this moment, a suitable moment for success. The sun reached the mid-day.
सीताम् गृत्वा तु तद्यातु क्वासौ यास्यति जीवितः |
सीता श्रुत्वाभियानम् मे आशामेष्यति जीविते || ६-४-४
जीवितान्तेऽ मृतम् स्पृष्ट्वा पीत्वा विषमिवातुरः |
"Let that ogre go (to his abode) after kidnapping Seetha. Where will he go alive? Hearing of my march to Lanka, Seetha will get back her hope in life, like a sick man having drunk poison touches ambrosia at the end of his life."
उत्तरा फल्गुनी हि अद्य श्वस् तु हस्तेन योक्ष्यते || ६-४-५
अभिप्रयाम सुग्रीव सर्व अनीक समावृताः |
"This northern planet of Phalguni will be in conjunction with the Hasta star tomorrow. Hence, let us depart today itself with all the troops accompanying us, Oh, Sugreeva!"
निमित्तानि च धन्यानि यानि प्रादुर् भवन्ति मे || ६-४-६
निहत्य रावणम् सीताम् आनयिष्यामि जानकीम् |
"By seeing the omens which are becoming visible, I deduce that I shall bring back Seetha the daughter of Janaka, by killing Ravana."
उपरिष्टाद्द् हि नयनम् स्फुरमाणम् इदम् मम || ६-४-७
विजयम् समनुप्राप्तम् शंसति इव मनो रथम् |
"My eye which is twitching on the upper lid, is proclaiming as it were, my desire of victory coming nearer."
ततो वाबरराहेब कज्श्मणेन सुपूजितः || ६-४-८
उवाच रामो धर्मात्मा पुनरप्यर्थकोविदः |
Then Rama the virtuous man versed in moral law, who was well-adored by Sugreeva the king of monkeys and Lakshmana, again spoke as follows:-
अग्रे यातु बलस्य अस्य नीलो मार्गम् अवेक्षितुम् || ६-४-९
वृतः शत सहस्रेण वानराणाम् तरस्विनाम् |
"Let general Nila accompanied by strength of hundred thousand warriors go before the army, to explore the way."
फल मूलवता नील शीत कानन वारिणा |
पथा मधुमता च आशु सेनाम् सेना पते नय || ६-४-१०
"Oh Nila the chief of Army! Steer the army speedily by the path, abound with fruits and roots, cool woods and fresh water and honey."
दूषयेयुर् दुरात्मानः पथि मूल फल उदकम् || ६-४-११
राक्षसाः परिरक्षेथास् तेभ्यस् त्वम् नित्यम् उद्यतः |
"The evil-minded demons may spoil the roots, fruits and water in the path-way. You always try to be on you guard."
निम्नेषु वन दुर्गेषु वनेषु च वन ओकसः || ६-४-१२
अभिप्लुत्य अभिपश्येयुः परेषाम् निहतम् बलम् |
"Let the monkeys jump into law grounds, into places made inaccessible by forest-grores and into thickets and notice whether any rival forces are stationed there."
यत्तु फल्गु बलम् किंचित्तदत्रैवोपपद्यताम् || ६-४-१३
एतद्धि कृत्यम् घोरम् नो विक्रमेण प्रयुज्यताम् |
"Let whatever little of feeble forces stay back in Kishkindha, as our operation will indeed be dreadful. It has to be discharged daringly."
सागर ओघ निभम् भीमम् अग्र अनीकम् महाबलाः || ६-४-१४
कपि सिम्हा प्रकर्षन्तु शतशो अथ सहस्रशः |
"Let the best of monkeys with great strength in hundreds and thousands lead the formidable of the army, which is akin to an oceanic stream."
गजः च गिरि सम्काशो गवयः च महाबलः || ६-४-१५
गव अक्षः च अग्रतो यान्तु गवाम् दृप्ता इव ऋषभाः |
"Let Gaja, equal to a mountain, Gavaya a very strong warrior and Gavaksha march in front, as a majestic bull marches in front of a cow-herd."
यातु वानर वाहिन्या वानरः प्लवताम् पतिः || ६-४-१६
पालयन् दक्षिणम् पार्श्वम् ऋषभो वानर ऋषभः |
"Let the monkey called Rishabha, Lord of the simians and the best of the primates march forward, duly guarding the right side of the army of the simians."
गन्ध हस्ती इव दुर्धर्षस् तरस्वी गन्ध मादनः || ६-४-१७
यातु वानर वाहिन्याः सव्यम् पार्श्वम् अधिष्ठितः |
"Let Gandhamadana, with a strength unconquerable like an elephant in rut, proceed duly guarding the left side of the army of monkeys."
यास्यामि बल मध्ये अहम् बल ओघम् अभिहर्षयन् || ६-४-१८
अधिरुह्य हनूमन्तम् ऐरावतम् इव ईश्वरः |
"I myself, mounted on the shoulders of Hanuman, like Indra on Airavata, will march in the centre of my troops, duly cheering the multitude of army."
अन्गदेन एष सम्यातु लक्ष्मणः च अन्तक उपमः || ६-४-१९
सार्वभौमेन भूत ईशो द्रविण अधिपतिस् यथा |
"Let this Lakshmana, resembling the lord of Death, march on the shoulders of Angada like Kubera the lord of riches and the sovereign of beings marches on an elephant called Sarvabhauma."
जाम्बवामः च सुषेणः च वेग दर्शी च वानरः || ६-४-२०
ऋक्ष राजो महासत्त्वः कुक्षिम् रक्षन्तु ते त्रयः |
Let the highly strong, Jambavan with Sushena and the monkey called Vegadarshi, all three, guard the middle part of the army."
राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनी पतिः || ६-४-२१
व्यादिदेश महावीर्यान् वानरान् वानर ऱ्षभः |
"Hearing the words of Rama, Sugreeva with great valour, the commander of forces and the lion among monkeys gave orders to the monkeys accordingly."
ते वानर गणाः सर्वे समुत्पत्य युयुत्सवः || ६-४-२२
गुहाभ्यः शिखरेभ्यः च आशु पुप्लुविरे तदा |
Then, all those troops of monkeys with great speed together raised up and quickly bounced from caves and mountain-tops.
ततो वानर राजेन लक्ष्मणेन च पूजितः || ६-४-२३
जगाम रामो धर्म आत्मा ससैन्यो दक्षिणाम् दिशम् |
Thereafter Rama the virtuous man, treated respectfully by Sugreeva and Lakshmana, moved towards southern direction, along with the army.
शतैः शत सहस्रैः च कोटीभिर् अयुतैर् अपि || ६-४-२४
वारणाभिः च हरिभिर् ययौ परिव्ऱ्तस् तदा |
At that time, Rama went surrounded by monkeys, looking like elephants, numbering in hundreds, hundreds of thousands and crores.
तम् यान्तम् अनुयाति स्म महती हरि वाहिनी || ६-४-२५
हृष्टाः प्रमुदिताः सर्वे सुग्रीवेण अभिपालिताः |
That extensive army of monkeys followed Rama who was marching in the lead. All those monkeys maintained by Sugreeva were rejoicing with delight.
आप्लवन्तः प्लवन्तः च गर्जन्तः च प्लवम् गमाः || ६-४-२६
क्ष्वेलन्तो निनदन्तः च जग्मुर् वै दक्षिणाम् दिशम् |
The monkeys, jumping overwhelmingly with roaring sound and jest fully playing musical instruments (like trumpets) marched towards southern direction.
भक्षयन्तः सुगन्धीनि मधूनि च फलानि च || ६-४-२७
उद्वहन्तो महावृक्षान् मन्जरी पुन्ज धारिणः |
They marched on, eating good-smelling honeys and fruits and carrying large branches bearing clusters of blossoms in multitude.
अन्योन्यम् सहसा दृष्टा निर्वहन्ति क्षिपन्ति च || ६-४-२८
पतन्तः च उत्पतन्ति अन्ये पातयन्ति अपरे परान् |
Wild monkeys would lift up and throw one another all of a sudden. Some others were hanging down and flying upwards. Some other monkeys were throwing down others.
रावणो नो निहन्तव्यः सर्वे च रजनी चराः || ६-४-२९
इति गर्जन्ति हरयो राघवस्य समीपतः |
Monkeys close to Rama were thus shouting, "To us, Ravana is worthy of killing and also the entire demons."
पुरस्ताद् ऋषभ्हो वीरो नीलः कुमुद एव च || ६-४-३०
पथानम् शोधयन्ति स्म वानरैर् बहुभिः सह |
Rishabha, Nila, and the courageous Kumuda along with many monkeys were clearing up the path ahead.
मध्ये तु राजा सुग्रीवो रामो लक्ष्मण एव च || ६-४-३१
बहुभिर् बलिभिर् भीमैर् व्ऱ्ताः शत्रु निबर्हणः |
Sugreeva the king of monkeys, Rama and Lakshmana the destroyers of enemies were moving in the centre along with many robust and terrible monkeys.
हरिः शत बलिर् वीरः कोटीभिर् दशभिर् वृतः || ६-४-३२
सर्वाम् एको हि अवष्टभ्य ररक्ष हरि वाहिनीम् |
The heroic monkey satabali who was accompanied by ten crores of monkeys, standing alone firmly, guarded the whole army of monkeys.
कोटी शत परीवारः केसरी पनसो गजः || ६-४-३३
अर्कः च अतिबलः पार्श्वम् एकम् तस्य अभिरक्षति |
Kesari with a retinue of a hundred crore, Panasa, Gaja and Arka along with many monkeys were protecting one flank of that army.
सुषेणो जाम्बवामः चैव ऋक्षैर् बहुभिर् आवृतः || ६-४-३४
सुग्रीवम् पुरतः कृत्वा जघनम् सम्ररक्षतुः |
Keeping Sugreeva in front, Sushena and Jambavanta surrounded by many bears, protected the hinder part of that army.
तेषाम् सेना पतिर् वीरो नीलो वानर पुम्गवः || ६-४-३५
सम्पतन् पतताम् श्रेष्ठस् तद् बलम् पर्यपालयत् |
Nila their chief of the army, the brave and the best among monkeys, the self controlled and the foremost among movable beings, was protecting atha army in every direction.
वलीमुखः प्रजङ्घश्च जम्भोऽथ रभसः कपिः || ६-४-३६
सर्वतः च ययुर् वीरास् त्वरयन्तः प्लवम् गमान् |
Valimukha, Prajangha, Jambha and Rabhasa the monkey were moving on all sides, urging the monkeys forward.
एवम् ते हरि शार्दूला गच्चन्तो बल दर्पिताः || ६-४-३७
अपश्यंस् ते गिरि श्रेष्ठम् सह्यम् द्रुम लता युतम् |
सागर ओघ निभम् भीमम् तद् वानर बलम् महत् || ६-४-३८
Those foremost among the monkeys, proud of their strength, thus marching with the army, saw the Sahya mountain the best of mountains joined with many small mountains, lakes fully abounding in flowers and eminent ponds.
रामस्य शासनम् ज्ञात्वा भीमकोपस्य भीतवत् |
वर्जयन्नगराभ्याशांस्तथा जनपदानपि || ६-४-३९
सागरौघनिभम् भीमम् तद्वानरबलम् महत् |
निह्ससर्प महाघोषम् भीम वेग इव अर्णवः || ६-४-४०
That large army of monkeys, terrific like an ocean-flood cognizing the command of Rama which is frightfully enraging, having terror-stricken, abandoning the vicinity of towns and even villages, marched like a highly dreadful ocean with a great hoaring sound.
तस्य दाशरथेः पार्श्वे शूरास् ते कपि कुन्जराः |
तूर्णम् आपुप्लुवुः सर्वे सद् अश्वा इव चोदिताः || ६-४-४१
All those prominent and valiant monkeys were overwhelmingly jumping ahead, like fine horses being whipped, at the side of that Rama.
कपिभ्याम् उह्यमानौ तौ शुशुभते नर ऋषभौ |
महद्भ्याम् इव संस्पृष्टौ ग्राहाभ्याम् चन्द्र भास्करौ || ६-४-४२
Rama and Lakshmana the best among men being carried on shoulders by Hanuman and Angada the two monkeys, were effulgent like the moon and the sun having come together in contact with two large planets (Jupiter and Venus).
ततो वानरराजेन लक्ष्मणेन सुपूजितः |
जगाम रामो धर्मात्मा ससैन्यो दक्षिणाम् दिशम् || ६-४-४३
तम् अन्गद गतो रामम् लक्ष्मणः शुभया गिरा |
उवाच प्रतिपूर्ण अर्थः स्म्ऱ्तिमान् प्रतिभानवान् || ६-४-४४
Thereafter, Rama the virtuous man, treated respectfully by Sugreeva and Lakshmana, moved towards southern direction, along with the army. Lakshmana, with a fully meaningful presence of mind, sitting on Angada, spoke the following auspicious words which were fully meaningful, to Rama.
हृताम् अवाप्य वैदेहीम् क्षिप्रम् हत्वा च रावणम् |
समृद्ध अर्थः समृद्ध अर्थाम् अयोध्याम् प्रतियास्यसि || ६-४-४५
"Killing Ravana fast and obtaining Seetha who was taken away, you will proceed to Ayodhya which is abundant by rich, having accomplished your purpose."
महान्ति च निमित्तानि दिवि भूमौ च राघव |
शुभान्ति तव पश्यामि सर्वाणि एव अर्थ सिद्धये || ६-४-४६
अनु वाति शुभो वायुः सेनाम् मृदु हितः सुखः |
"I am seeing all grand good omens in the sky and the earth self-evident of your fulfillment, Oh Rama! The wind which is favorable, gentle beneficial and comfortable to the army is blowing alongside."
पूर्ण वल्गु स्वराः च इमे प्रवदन्ति मृग द्विजाः || ६-४-४७
प्रसन्नाः च दिशः सर्वा विमलः च दिवा करः |
"These beasts and birds are uttering sonorous and sweet sounds. All the quarters are looking bright. Even the sun is clear."
उशना च प्रसन्न अर्चिर् अनु त्वाम् भार्गवो गतः || ६-४-४८
ब्रह्म राशिर् विशुद्धः च शुद्धाः च परम ऋषयः |
अर्चिष्मन्तः प्रकाशन्ते ध्रुवम् सर्वे प्रदक्षिणम् || ६-४-४९
"The planet of Venus with its bright light, born from the sage Bhrigu (a mind-born son of Brahma the creator) is hanging behind you. Dhruva, the very bright pole-star (which is recognized by the contiguity of the stars presided over by the seven Brahmana sages) is becoming clear. All the pure great sages having bright light are shining are shining around Dhruva star.
त्रिशन्कुर् विमलो भाति राज ऋषिः सपुरोहितः || ६-४-५०
पितामह वरो अस्माकम् इष्क्वाकूणाम् महात्मनाम् |
"The royal sage Trishanku, our paternal grand father, born in the high-souled Ikshvaku dynasty, is purely shining (as a star) in front, along with his family-priest."
विमले च प्रकाशेते विशाखे निरुपद्रवे || ६-४-५१
नक्षत्रम् परम् अस्माकम् इक्ष्वाकूणाम् महात्मनाम् |
"Visakha stars are shining clearly without any evil influence. This supreme constellation is of our Ikshvakus, the high-souled."
नैरृतम् नैरृतानाम् च नक्षत्रम् अभिपीड्यते || ६-४-५२
मूलम् मूलवता स्प्ऱ्ष्टम् धूप्यते धूम केतुना |
"The Mula constellation of the titans is badly aspected, in that it is touched by a comet risen with a tail of light and tormented by it."
सरम् च एतद् विनाशाय राक्षसानाम् उपस्थितम् || ६-४-५३
काले काल गृहीतानाम् नकत्रम् ग्रह पीडितम् |
"All this has come for the destruction of the titans, for, the star seized by death is oppressed by a planet in its last hour."
प्रसन्नाः सुरसाः च आपो वनानि फलवन्ति च |
प्रवान्ति अभ्यधिकम् गन्धा यथा ऋतु कुसुमा द्रुमाः || ६-४-५४
"The waters are crystal-clear, with good taste. The woodlands are laden with fruit. The fragrant air is not blowing much. Trees are bearing seasonal flowers."
व्यूढानि कपि सैन्यानि प्रकाशन्ते अधिकम् प्रभो |
देवानाम् इव सैन्यानि सम्ग्रामे तारकामये || ६-४-५५
एवम् आर्य समीक्ष्य एतान् प्रीतो भवितुम् अर्हसि |
"The armies of monkeys formed into different squadrons are looking highly splendid like the armies of celestials in the battle in which the demon Taraka was killed, Oh venerable one! Be pleased to see these good omens in this manner."
इति भ्रातरम् आश्वास्य हृष्टः सौमित्रिर् अब्रवीत् || ६-४-५६
अथ आव्ऱ्त्य महीम् कृत्स्नाम् जगाम महती चमूः |
ऋक्ष वानर शार्दूलैर् नख दम्ष्ट्र आयुधैर् वृता || ६-४-५७
The delighted Lakshmana spoke thus, cheering up his brother. Then, the army of monkeys consisting of excellent bears and monkeys having their very nails and teeth as weapons, marched ahead, covering the entire earth.
कर अग्रैः चरण अग्रैः च वानरैर् उद्धतम् रजः |
भीमम् अन्तर् दधे लोकम् निवार्य सवितुः प्रभाम् || ६-४-५८
सा स्म याति दिवा रात्रम् महती हरि वाहिनी |
हृष्ट प्रमुदिता सेना सुग्रीवेण अभिरक्षिता || ६-४-५९
The aweful dust raised by nails and claws of monkeys obscured the splendor of the sun and also covered the earth comprising of mountains forests and the atmosphere. The colossal monkey-army advanced, encompassing the southern region like a mass of cloud enveloping the sky.
उत्तरन्त्याश्च सेनायाः सततम् बहुयोजनम् |
नदीस्रोतांसि सर्वाणि सस्यन्दुर्विपरीतवत् || ६-४-६०
While the army was crossing the entire river-currents uninterruptedly, the currents flowed invertedly for a distance of many yojanas.
सरांसि विमलाम्भांसि द्रुमाकीर्णांश्च पर्वतान् |
समान् भूमिप्रदेशांश्च वनानि फलवन्ति च || ६-४-६१
मध्येन च समन्ताच्च वनानि फलवन्ति च |
The mighty army entered thoroughly into lakes containing clear water, mountains full of trees, plain-landed territories and forests laden with fruits from the middle, from the four sides, from across and from under.
समावृत्य महीम् कृत्स्नाम् जगाम महती चमूः || ६-४-६२
ते हृष्टवदनाह् सर्वे जग्मुर्मारुतरम्हसः |
The gigantic army marched, thoroughly covering the land. All of them with a wind-like aped went on, manifesting a joy in their faces.
हरयो राघवस्यार्थे समारोपितविक्रमाः || ६-४-६३
हर्षम् वीर्यम् बलोद्रेकाद्दर्शयन्तः परस्परम् |
यौवनोत्सेकजाद्दर्पाद्विविधांश्चक्रुरध्वनि || ६-४-६४
For the sake of Rama, the monkeys with fully elevated pace vied with each other in high spirits, vigor and prowess. Out of pride born of prime youth, some made various gestures on the way.
तत्र केचिद्द्रुतम् जग्मुरुत्पेतुश्च तथापरे |
केचित्किलकिलाम् चक्रुर्वानरा वनगोचराः || ६-४-६५
Some wild monkeys there walked very speedily. In that manner, some others hovered highly. Some made noises, sounding "kila! kila!".
प्रास्फोटयंश्च पुच्छानि सम्निजघ्नः पदान्यपि |
भुजान्विक्षिप्य शैलांश्च द्रुमानन्ये बभञ्जरे || ६-४-६६
Some monkeys lashed their tails. Some even stamped their feet. Some others, stretching their arms, broke off rocks and trees.
आरोहन्तश्च शृङ्गाणि गिरीणाम् गिरिगोचराः |
महानादान् प्रमुञ्चन्ति क्ष्वेडामन्ये प्रचक्रिते || ६-४-६७
Some monkeys ascended mountain-peaks and uttered huge noises. Some others made lion's roars.
ऊरुवेगैश्च ममृदुर्लताजालान्यनेकशः |
जृम्भमाणाश्च विक्रान्ता विचिक्रीडुः शिलाद्रुमैः || ६-४-६८
Some monkeys were crushing many webs of creepers by the jerks of their thighs. The valiant monkeys also played with rocks and trees, by stretching their limbs.
ततः शतसहस्रैश्च कोटिभिश्च सहस्रशः |
वानराणाम् सुघोराणाम् श्रीमत्परिवृता मही || ६-४-६९
In that place, the land was covered splendidly by hundreds of thousands, by thousands and crores of monkeys, who were looking very dreadful.
सा स्म याति दिवारात्रम् महती हरिवाहिनी |
प्रहृष्टमुदिताः सर्वे सुग्रीवेणाभिपालिताः || ६-४-७०
वनरास् त्वरितम् यान्ति सर्वे युद्ध अभिनन्दनः |
मुमोक्षयिषवः सीताम् मुहूर्तम् क्व अपि न आसत || ६-४-७१
That extensive monkey-army was marching day and night. All the monkeys ruled by Sugreeva were exceedingly pleased and cheerful. All were marching quickly, rejoicing for war. Those monkeys desirous of Seetha's release, did not halt even for a moment anywhere.
ततः पादप सम्बाधम् नाना मृग समाकुलम् |
सह्य पर्वतम् आसेदुर् मलयम् च मही धरम् || ६-४-७२
Then, those monkeys reached and climbed up a mountain called sahya with a full canopy of trees and filled with many kinds of beasts.
काननानि विचित्राणि नदी प्रस्रवणानि च |
पश्यन्न् अपि ययौ रामः सह्यस्य मलयस्य च || ६-४-७३
Rama too went along, seeing the wonderful woods, streams and cascades of Sahya and Malaya mountains.
चम्पकांस् तिलकामः चूतान् अशोकान् सिन्दु वारकान् |
तिनिशान् करवीरामः च तिमिशान् भन्जन्ति स्म प्लवम् गमाः || ६-४-७४
The monkeys enjoyed the fruits of Champaka, Tilaka, mango, Praseka, Sindnvaara Timisa and Karaveera trees.
अशोकांश्च करञ्जांश्च प्लक्षन्य्ग्रोधपादपान् |
जम्बूकामलकान्नागान् भजन्ति स्म प्लवङ्गमाः || ६-४-७५
The monkeys enjoyed Ashoka, Karanja, Plaksa, Nyagrodha, Jambu, myrobalan and Naga trees.
प्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः |
वायुवेगप्रचलिताः पुष्पैरवकिरन्ति ताम् || ६-४-७६
Various kinds of forest-trees standing on enchanting plateaus, being shaken by gust of winds, poured out flowers on those monkeys.
मारुतः सुखसंस्पर्शोओ वाति चन्दनशीतलः |
षट्पदैरनुकूजद्भिर्वनेषु मधुगन्धिषु || ६-४-७७
A soft-touching breeze, refreshing as a sandal, blew while the bees hummed in the nectar-scented woods.
अधिकम् शैलराजस्तु धातुभिस्तु विभूसितः |
धातुभ्यः प्रसृतो रेणुर्वायुवेगेन घुट्टितः || ६-४-७८
सुमहद्वानरानीकम् चादयामास सर्वतः |
That royal Sahya Mountain was highly adorned with red-coloured metal. The dust blown from that metal by the velocity of wind, coming forth from all sides, obscured the huge monkey-army.
गिरिप्रस्थेषु रम्येषु सर्वतः सम्प्रपुष्पिताः || ६-४-७९
केतक्यः सिन्दुवाराश्च वासन्त्यश्च मनोरमाः |
माधव्यो गन्धपूर्णाश्च कुन्दगुल्माश्च पुष्पिता || ६-४-८०
चिरबिल्वा मधूकाश्च वञ्जुला वकुलास्तथा |
रञ्जकास्तिलकाश्चैव नागवृक्षश्च पुष्पिता || ६-४-८१
चूताः पाटलिकाश्चैव कोविदाराश्च पुष्पिताः |
मुचुलिन्दार्जुनाश्चैव शिंशपाः कुटजास्तथा || ६-४-८२
हिन्तालास्तिनिशाश्चैव चूर्णका नीपकास्तथा || ६-४-८३
नीलाशोकाश्च सरला अङ्कोलाः पद्मकास्तथा |
प्रीयमाणैः प्लवम्गैस्तु सर्वे पर्याकुलीकृताः || ६-४-८४
On the lovely mountain slopes, in blossom on all sides, Ketaki and Sindhuvara trees, the charming Vasanti, Madhavi creepers with flowers full of scent, clumps of jasmine, Chiribila, Madhuka, Vanjula and Vakula, Ranjanka and Tilaka, Nyavriksha all in flower, Mango, Patalike, Kovidara in flower, Muchulinda, Arjuna, Simsapa and Kutaja, Hintala, Timisa, Chirna and Nipa, blue Ashoka, Sarala, Ankola and Padmaka all these trees were crawled in excitement by the monkeys who were delighted.
व्यास्तिस्मिन् गिरौ रम्याः पल्वलानि तथैव च |
चक्रवाकानुचरिताः कारण्डवनिषेविताः || ६-४-८५
प्लवैः क्रौञ्चे सम्कीर्णा वराहमृगसेविताः |
ऋक्षैस्तरक्षुभिः सिम्हैः शार्दूलैश्च भयावहैः || ६-४-८६
व्यालैश्च बहुभिर्भीमैः सेव्यमानाः समन्ततः |
पद्मेः सौगन्धिकैः पुल्लैः सेव्यमानाः समन्ततः || ६-४-८७
वारिजैर्विविधैः पुष्पै रम्यास्तत्र जलाशयाः |
There were delightful wells with stairs and ponds in that mountain, sought after by chakravaka birds, frequented by karandava birds, crowded with water-fowls and cranes, visited by boars and deer, haunted on all sides by bears, hyenas, lions and many dreadful tigers. There were beautiful reservoirs of water with blossoming blue lotuses, water lilies, white water lilies, black water lilies and various other kinds of aquatic flowers.
तस्य सानुषु कूजन्ति नानाद्विजगणास्तथा || ६-४-८८
स्नात्वा पीत्वोदकान्यत्र जले क्रीदन्ति वानराः |
अन्योन्यम् प्लावयन्ति स्म शैलमारुह्य वानराः || ६-४-८९
Various kinds of birds sang in those mountain-peaks. Monkeys bathed in water, drank those waters and played. They ascended the mountain and got drenched in water, by sprinkling water by one over the other among themselves.
फलानि अमृत गन्धीनि मूलानि कुसुमानि च |
बुभुजुर् वानरास् तत्र पादपानाम् बल उत्कटाः || ६-४-९०
Monkeys in mad rut plucked sweet-smelling fruits, roots and flowers there.
द्रोण मात्र प्रमाणानि लम्बमानानि वानराः |
ययुः पिबन्तो हृष्टास् ते मधूनि मधु पिन्गलाः || ६-४-९१
Those monkeys, in reddish brown colour like honey, drinking honey from honey-combs weighing about a maund each, went on cheerfully.
पादपान् अवभन्जन्तो विकर्षन्तस् तथा लताः |
विधमन्तो गिरि वरान् प्रययुः प्लवग ऋषभाः || ६-४-९२
Those foremost among the monkeys marched, breaking off trees, pulling along creepers and throwing away excellent mountains.
वृक्षेभ्यो अन्ये तु कपयो नर्दन्तो मधु दर्पिताः |
अन्ये वृक्षान् प्रपद्यन्ते प्रपतन्ति अपि च अपरे || ६-४-९३
Some other monkeys, well-pleased with honey got from trees, yelled loudly. Some others reached trees to get honey. Some others were drinking honey excessively.
बभूव वसुधा तैस् तु सम्पूर्णा हरि पुम्गवैः |
यथा कमल केदारैः पक्वैर् इव वसुम् धरा || ६-४-९४
The earth filled with those excellent monkeys, was like land filled with ripened fields of paddy.
महाइन्द्रम् अथ सम्प्राप्य रामो राजीव लोचनः |
अध्यारोहन् महाबाहुः शिखरम् द्रुम भूषितम् || ६-४-९५
Then, the lotus-eyed and the mighty-armed Rama reached Mahendra mountain and ascended its top, adorned with trees.
ततः शिखरम् आरुह्य रामो दशरथ आत्मजः |
कूर्म मीन समाकीर्णम् अपश्यत् सलिल आशयम् || ६-४-९६
Then, Rama the son of Dasartha mounted the peak and saw an ocean ruffled with water and scattered well with turtles and fishes.
ते सह्यम् समतिक्रम्य मलयम् च महागिरिम् |
आसेदुर् आनुपूर्व्येण समुद्रम् भीम निह्स्वनम् || ६-४-९७
They crossed Sahya mountain and Malaya mountain and systematically approached the ocean having terrific sound.
अवरुह्य जगाम आशु वेला वनम् अनुत्तमम् |
रामो रमयताम् श्रेष्ठः ससुग्रीवः सलक्ष्मणः || ६-४-९८
Rama the foremost of those who entrance the mind, together with Sugreeva and Lakshmana quickly descended the mountain and went to the excellent woodland adjoining the sea.
अथ धौत उपल तलाम् तोय ओघैः सहसा उत्थितैः |
वेलाम् आसाद्य विपुलाम् रामो वचनम् अब्रवीत् || ६-४-९९
Then Rama reached the extensive ocean with rocks underneath washed by floods of water risen vehemently and spoke these words.
एते वयम् अनुप्राप्ताः सुग्रीव वरुण आलयम् |
इह इदानीम् विचिन्ता सा या न पूर्वम् समुत्थिता || ६-४-१००
"Oh, Sugreeva! We have reached the abode of Varuna. We should consider now the matter (of how to cross the ocean) with which we were formerly preoccupied."
अतः परम् अतीरो अयम् सागरः सरिताम् पति |
न च अयम् अनुपायेन शक्यस् तरितुम् अर्णवः || ६-४-१०१
"This ocean, the lord of Rivers, is shore less beyond. This sea is impossible to be crossed without a proper strategy."
तद् इह एव निवेशो अस्तु मन्त्रः प्रस्तूयताम् इह |
यथा इदम् वानर बलम् परम् पारम् अवाप्नुयात् || ६-४-१०२
"For this reason, let the military be assembled here only. Here, let us discuss the plan how this military of monkeys will reach the other shore."
इति इव स महाबाहुः सीता हरण कर्शितः |
रामः सागरम् आसाद्य वासम् आज्ञापयत् तदा || ६-४-१०३
Rama, the mighty armed, emaciated due to taking away of Seetha, then reached the sea and ordered thus for the halt of the army there.
सर्वाः सेना निवेश्यन्ताम् वेलायाम् हरिपुङ्गव |
सम्प्राप्तो मन्त्र कालो नः सागरस्य इह लन्घने || ६-४-१०४
"Let all the army be stationed at the sea-shore, Sugreeva! Here, the time has come for us to think about the subject of crossing the ocean."
स्वाम् स्वाम् सेनाम् समुत्स्ऱ्ज्य मा च कश्चित् कुतो व्रजेत् |
गच्चन्तु वानराः शूरा ज्ञेयम् चन्नम् भयम् च नः || ६-४-१०५
"Let not anyone slip away in any direction, leaving his respective unit of army. Let valiant monkeys make a more and it should be known whether there is a hidden danger for us."
रामस्य वचनम् श्रुत्वा सुग्रीवः सह लक्ष्मणः |
सेनाम् न्यवेशयत् तीरे सागरस्य द्रुम आयुते || ६-४-१०६
Hearing Rama's words, Sugreeva along with Lakshmana made the army to halt at the sea-shore, stretched with trees.
विरराज समीपस्थम् सागरस्य तु तद् बलम् |
मधु पाण्डु जलः श्रीमान् द्वितीय इव सागरः || ६-४-१०७
That army, stationed at the vicinity of the ocean, shined like a second ocean splendid with yellowish white honey-coloured water.
वेला वनम् उपागम्य ततस् ते हरि पुम्गवाः |
विनिविष्टाः परम् पारम् कान्क्षमाणा महाउदधेः || ६-४-१०८
There, those foremost of monkeys reached the woodlands at the shore and settled down, desiring to reach the other shore of the vast sea.
तेषाम् निविशमानानाम् सैन्यसम्नाहनिःस्वनः |
अन्तर्धाय महानादमर्णवस्य प्रशुश्रुवे || ६-४-१०९
While all the monkeys were halting there, the noise created out of their movement was dominantly heard, concealing the roar of the sea.
सा महाअर्णवम् आसाद्य ह्ऱ्ष्टा वानर वाहिनी |
त्रिधा निविष्टा महती रामस्यार्थपराभवत् || ६-४-११०
That army of the monkeys ruled by Sugreeva, stationed as three divisios (viz. 1. bears 2. long tailed monkes and 3. monkeys) looked fully dedicated to the cause of Rama.
सा महार्णवमासाद्य हृष्टा वानरवाहिनी |
वायु वेग समाधूतम् पश्यमाना महाअर्णवम् || ६-४-१११
That army of monkeys reached the mighty ocean and was delighted to behold the mighty ocean being diffused by the velocity of wind.
दूर पारम् असम्बाधम् रक्षो गण निषेवितम् |
पश्यन्तो वरुण आवासम् निषेदुर् हरि यूथपाः || ६-४-११२
Seeing the sea, the abode of Varuna, which was boundless and having the opposite shore far off, inhabitd by a number of demons, the monkey-troups sat down there.
चण्ड नक्र ग्रहम् घोरम् क्षपा आदौ दिवस क्षये |
हसन्तमिव फेनौघैर्नृत्यन्तमिव चोर्मिभिः || ६-४-११३
Rendered appalling by the ferocity of fierce alligators and crocodiles, that ocen with its foaming waves at the end of the day and at the beginning of the night, appeared to laugh and dance.
चन्द्र उदये समाधूतम् प्रतिचन्द्र समाकुलम् |
चण्ड अनिल महाग्राहैः कीर्णम् तिमि तिमिम्गिलैः || ६-४-११४
The ocean surged, when the moon rose. The image of moon was reflected limitlessly in it. The sea was full of huge alligators swift as fierce winds along with whales and great fish.
दीप्त भोगैर् इव आक्रीर्णम् भुजम्गैर् वरुण आलयम् |
अवगाढम् महासत्तैर् नाना शैल समाकुलम् || ६-४-११५
सुदुर्गम् द्रुगम् अमार्गम् तम् अगाधम् असुर आलयम् |
That sea, the abode of Varuna was filled with serpents bestowed with flaming hoods, plunged with mighty aquatic creatures, abounding in various types of mountains, too difficult to cross, with an inaccessible path, suffocationly fathomless and an abode of demons.
मकरैर् नाग भोगैः च विगाढा वात लोहिताः || ६-४-११६
उत्पेतुः च निपेतुः च प्रवृद्धा जल राशयः |
Increasing waves of the sea in which sharks and bodies of serpents swarmed, rose and fell whipped into motion by the breeze.
अग्नि चूर्णम् इव आविद्धम् भास्कर अम्बु मनो रगम् || ६-४-११७
सुर अरि विषयम् घोरम् पाताल विषमम् सदा |
Emitting whirled sparkles, shining with large water-snakes, a fearful abode of enemies of gods forever, the sea reaches upto the uneven Patala (subterranean region).
सागरम् च अम्बर प्रख्यम् अम्बरम् सागर उपमम् |
सागरम् च अम्बरम् च इति निर्विशेषम् अदृश्यत || ६-४-११८
The ocean looked like the sky. The sky looked like the ocean. The ocean and the sky looked alike without any distinction.
सम्पृक्तम् नभसा हि अम्भः सम्प्ऱ्क्तम् च नभो अम्भसा || ६-४-११९
ताद्ऱ्ग् रूपे स्म द्ऱ्श्येते तारा रत्न समाकुले |
The water blended with sky and the sky blended with water. Filled with stars above and the pearls below, both the sky and the sea looked with the same splendour.
समुत्पतित मेघस्य वीच्चि माला आकुलस्य च |
विशेषो न द्वयोर् आसीत् सागरस्य अम्बरस्य च || ६-४-१२०
There was no distinction between the two, of the sea filled with a row of waves and of the sky with a row of falling clouds.
अन्योन्यैर् आहताः सक्ताः सस्वनुर् भीम निह्स्वनाः || ६-४-१२१
ऊर्मयः सिन्धु राजस्य महाभेर्य इव आहवे |
The waves of the ocean together banging one another with a terrific resonance, sounded like a kettle-drum in the sky.
रत्न ओघ जल सम्नादम् विषक्तम् इव वायुना || ६-४-१२२
उत्पतन्तम् इव क्रुद्धम् यादो गण समाकुलम् |
ददृशुस् ते महात्मानो वात आहत जल आशयम् || ६-४-१२३
अनिल उद्धूतम् आकाशे प्रवल्गतम् इव ऊर्मिभिः |
Those high-souled monkeys saw the sea lashed with winds, resonating with abundance of precious stones and water, rising high as if enraged in a grip of hurricane, filled with a number of aquatic creatures and tossed by them in the air by seemingly murmuring waves.
ततो विस्मयामापन्ना हरयो ददृशुः स्थिताः || ६-४-१२४
ब्रान्त ऊर्मि जल सम्नादम् प्रलोलम् इव सागरम् |
The standing monkeys were struck with amazement to see the ocean seemed moving, full of resonance produced by a multitude of dashing waves rolling to and fro.
इत्यार्शे श्र्रिमद्रामायणे आदिकाव्ये युद्धकाण्डे चतुर्थः सर्गः

Thus completes 4th Chapter of Yuddha Kanda of the glorious Ramayana of Valmiki, the work of a sage and the oldest epic.