अयोध्या-काण्ड > दशरथ का राम के साथ ख़जाना भेजना, कैकेयी का विरोध




Dasharatha orders to send army and treasury with Rama to forests. Kaikeyi objects to such a lavish exile and she retorts the same legend of Sagara who exiled his son, Asamanja, without riches. Minister Siddhartha still ties to persuade her. Then vexed King Dasharatha also tries to embark on the exile along with Rama.

ततः सुमन्त्रम् ऐक्ष्वाकः पीडितः अत्र प्रतिज्ञया |
सबाष्पम् अतिनिह्श्वस्य जगाद इदम् पुनः पुनः || २-३६-१
Then, Dasaratha the scion of Ikshvaku dynasty, squeezed by his own promise in the matter of sending Rama to exile, sighed heavily with tears and spoke the following words again and agian to Sumantra.
सूत रत्न सुसम्पूर्णा चतुर् विध बला चमूः |
रागवस्य अनुयात्रा अर्थम् क्षिप्रम् प्रतिविधीयताम् || २-३६-२
"Oh, Sumantra! Let a military body consisting of (all) the four limbs of the arms, filled with the best of its kind, be arranged immediately"
रूप आजीवा च शालिन्यो वणिजः च महा धनाः |
शोभयन्तु कुमारस्य वाहिनीम् सुप्रसारिताः || २-३६-३
"Let courtesans well versed in speaking and merchants with great riches having exposure for extension of sales bestow elegance to the forces of the Prince"
ये च एनम् उपजीवन्ति रमते यैः च वीर्यतः |
तेषाम् बहु विधम् दत्त्वा तान् अपि अत्र नियोजय || २-३६-४
Appoint in this contingent those too, by giving abundant money to them who were dependent on Rama and on whom he took delight in gallantry"
आयुधानि च मुख्यानि नागराः शकटानि च |
अनुगच्छन्तु काकुत्थ्सम् व्याधाश्चारण्यगोचराः || २-३६-५
"Let important weapons, chiefs of police and vehicles, hunters knowing the secrets of forest accompany Rama(scion of Kakutsa)"
निघ्नन् मृगान् कुन्जरामः च पिबमः च आरण्यकम् मधु |
नदीः च विविधाः पश्यन् न राज्यम् संस्मरिष्यति || २-३६-६
"Killing deer and elephants, drinking forest-honey, seeing various rivers, he would not remember of sovereignty"
धान्य कोशः च यः कश्चित् धन कोशः च मामकः |
तौ रामम् अनुगच्चेताम् वसन्तम् निर्जने वने || २-३६-७
"Let the granary and the treasury belonging to me be sent to Rama residing in the uninhabited forest."
यजन् पुण्येषु देशेषु विसृजमः च आप्त दक्षिणाः |
ऋषिभिः च समागम्य प्रवत्स्यति सुखम् वने || २-३६-८
"Rama can spend his exile happily, by performing sacrificial rite in holy places and disbursing appropriate gifts, along with sages living in the forest "
भरतः च महा बाहुर् अयोध्याम् पालयिष्यति |
सर्व कामैः पुनः श्रीमान् रामः संसाध्यताम् इति || २-३६-९
"The mighty armed Bharata will rule Ayodhya. Let the glorious Rama be sent alog with all objects of enjoyment"
एवम् ब्रुवति काकुत्स्थे कैकेय्या भयम् आगतम् |
मुखम् च अपि अगमात् शेषम् स्वरः च अपि न्यरुध्यत || २-३६-१०
While Dasartha was speaking thus, fear drew near Kaikeyi. Her mouth too also got parched. her voice also got choked.
सा विषण्णा च सम्त्रस्ता कैकेयी वाक्यम् अब्रवीत् |
राजानमेवाभिमुखी कैकेयी वाक्यमब्रवीत् || २-३६-११
Feeling depressed and apprehensive, with her mouth getthing parched and her face turned towards the king, Kaikeyi spoke as follows:
राज्यम् गत जनम् साधो पीत मण्डाम् सुराम् इव |
निरास्वाद्यतमम् शून्यम् भरतः न अभिपत्स्यते || २-३६-१२
"Bharata will not accept the kingdom, which will become uninhabited, hollow and which will be absolutely unenjoyable like wine, quaffed of its spiriteous part, Oh noble soul!"
कैकेय्याम् मुक्त लज्जायाम् वदन्त्याम् अतिदारुणम् |
राजा दशरथो वाक्यम् उवाच आयत लोचनाम् || २-३६-१३
While Kaikeyi who has cast off her shame was thus uttering th emost cruel words, King Dasaratha spoke these words to that lady with large eyes:
वहन्तम् किम् तुदसि माम् नियुज्य धुरि मा आहिते |
अनार्ये कृत्यमार्ब्धम् किम् न पूर्वमुपारुधः || २-३६-१४
Having charged me with a burden, Oh hostile woman, why do you prick me while I am carrying it? Why did you not check before(while asking the boons by putting a condition that Rama should not be allowed to take anything with him) the deed(of sending troups etc with Rama) in the begining itself, Oh the vulgar woman!"
तस्यैतत्क्रोधसम्युक्तमुक्तम् श्रुत्वा वराङ्गना |
कैकेयी द्वि गुणम् क्रुद्धा राजानम् इदम् अब्रवीत् || २-३६-१५
Doubly enraged in hearing this angry question of Dasaratha, Kaikeyi the beautiful woman replied to the king as follows:
तव एव वंशे सगरः ज्येष्ठम् पुत्रम् उपारुधत् |
असमन्जैति ख्यातम् तथा अयम् गन्तुम् अर्हति || २-३६-१६
एवम् उक्तः धिग् इति एव राजा दशरथो अब्रवीत् |
व्रीडितः च जनः सर्वः सा च तन् न अवबुध्यत || २-३६-१७
Spoken to as above, king Dasaratha uttered only a word "Shame!". The entire people there were ashamed. But Kaikeyi did not perceive it"
तत्र वृद्धो महा मात्रः सिद्ध अर्थो नाम नामतः |
शुचिर् बहु मतः राज्ञः कैकेयीम् इदम् अब्रवीत् || २-३६-१८
There, the aged and the upright chief minister siddhartha by name who was highly esteemed by the king, spoke to Kaikeyi these words:
असमन्जो गृहीत्वा तु क्रीडितः पथि दारकान् |
सरय्वाः प्रक्षिपन्न् अप्सु रमते तेन दुर्मतिः || २-३६-१९
"Asamanja the evil-minded, catching hold of children playing in the street and throwing them in the waters of saryu river, took delight in it"
तम् दृष्ट्वा नागरः सर्वे क्रुद्धा राजानम् अब्रुवन् |
असमन्जम् वृषीण्व एकम् अस्मान् वा राष्ट्र वर्धन || २-३६-२०
By watching him, all the citizens were angry and spoke to the king, "choose either to keep yourself Asamanja alone or to preserve us, Oh the promoter of the state!"
तान् उवाच ततः राजा किम् निमित्तम् इदम् भयम् |
ताः च अपि राज्ञा सम्पृष्टा वाक्यम् प्रकृतयो अब्रुवन् || २-३६-२१
Thereupon the king said to them, "For what reason is this fear? Duly asked by the king, those people also replied these words:
क्रीडितः तु एष नः पुत्रान् बालान् उद्भ्रान्त चेतनः |
सरय्वाम् प्रक्षिपन् मौर्ख्यात् अतुलाम् प्रीतिम् अश्नुते || २-३६-२२
"He obtains incomparable delight by throwing, through stupidity, our playing children in sarayu river in a whirled state of mind."
स तासाम् वचनम् श्रुत्वा प्रकृतीनाम् नर अधिप |
तम् तत्याज अहितम् पुत्रम् तासाम् प्रिय चिकीर्षया || २-३६-२३
Hearing the words of those poeple, that king abandoned the son repugnant to his subjects, in a bid to do good to them.
तम् यानम् श्रीघ्रमारोप्य सभार्यम् सपरिच्छदम् |
यावज्जीवम् विवास्योऽयमिति स्वानन्वशात् पिता || २-३६-२४
Arranging immediately to place him along with his wife together with the paraphrenalia (like utensils, implements etc) in a vehicle, the king instructed his persons thus: "He should be exiled for life."
स फालपिटकम् गृह्य गिरिदुर्गान्यलोडयत् |
दिशः सर्वास्त्वनुचरन् स यथा पापकर्मकृत् || २-३६-२५
Roaming in all directions as though he has done sinful deeds, he ransacked mountain passes, by taking a basket and a shovel.
इति एवम् अत्यजद् राजा सगरः वै सुधार्मिकः |
रामः किम् अकरोत् पापम् येन एवम् उपरुध्यते || २-३६-२६
"The highly righteous King Sagara abandoned Asamanja for perpetration sinful deeds as above. But, what sin Rama has done, for which he was debarred in this way?"
न हि कंचन पश्यामो राघवस्यागुणम् वयम् |
दुर्लभो यस्य निरयः श्शाङ्कस्येव कल्मषम् || २-३६-२७
We do not indeed perceive any fault in Rama. It is as difficult to find a taint in him as in a new moon.
अथवा देवि दोषम् त्वं कंचित्पश्यसि राघवे |
तमद्य ब्रूहि तत्वैन तदा रोमो विवास्यताम् || २-३६-२८
"Or if you see any fault in Rama, Oh Kaikeyi you tell about it now correctly. Then, Rama will be exiled."
अदुष्टस्य हि सम्त्यागः सत्पथे निरतस्य च |
निर्दहे दपि शक्रस्य द्युतिम् धर्मनिरोधनात् || २-३६-२९
As it is contradictory to righteousness to abandon one who is guilty and who is devoted to a good path, it would consume the splendour of even Indra (the ruler of gods)
तदलम् देवि रामस्य श्रिया विहतया त्वया |
लोकतोऽप् हि ते रक्ष्यः परिवादः शुभानने || २-३६-३०
"Oh, Kaikeyi! Hence, there is no need of impeding the royal fortune of Rama. Oh, lady with a charming face! Even blame from the public should be taken care of by you."
श्रुत्वा तु सिद्ध अर्थ वचो राजा श्रान्ततर स्वनः |
शोक उपहतया वाचा कैकेयीम् इदम् अब्रवीत् || २-३६-३१
Hearing the words of Siddhartha, king Dasaratha spoke to Kaikeyi in the most tiresome tone, with a voice choked with deep anguish, as follows.
एतद्वचो नेच्छ्सि पापवृत्ते |
हितम् न जानासि ममात्मनो वा |
आस्थाय मार्गम् कृपणम् कुचेष्टा |
चेष्टा हि ते साधुपदादपेता || २-३६-३२
"Oh, the sinful being! Do you not agree with these words of Siddhartha? By resorting to the path of the deplorable, you with a bad behaviour, are not alive to my interests or to your own. Your action is deprived of a righteous path."
अनुव्रजिष्याम्य् अहम् अद्य रामम् |
राज्यम् परित्यज्य सुखम् धनम् च |
सह एव राज्ञा भरतेन च त्वम् |
यथा सुखम् भुन्क्ष्व चिराय राज्यम् || २-३६-३३
"I am accompanying Rama now, by abandoning my kingdom, happiness and wealth. You enjoy the kingdom for a long time, happily together with Bharata the King."
इति वाल्मीकि रामायणे आदि काव्ये अयोध्य काण्डे षत् त्रिंशः सर्गः